Declension table of ?śaśevvas

Deva

NeuterSingularDualPlural
Nominativeśaśevvat śaśevuṣī śaśevvāṃsi
Vocativeśaśevvat śaśevuṣī śaśevvāṃsi
Accusativeśaśevvat śaśevuṣī śaśevvāṃsi
Instrumentalśaśevuṣā śaśevvadbhyām śaśevvadbhiḥ
Dativeśaśevuṣe śaśevvadbhyām śaśevvadbhyaḥ
Ablativeśaśevuṣaḥ śaśevvadbhyām śaśevvadbhyaḥ
Genitiveśaśevuṣaḥ śaśevuṣoḥ śaśevuṣām
Locativeśaśevuṣi śaśevuṣoḥ śaśevvatsu

Compound śaśevvat -

Adverb -śaśevvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria