Declension table of ?śeviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśeviṣyamāṇam śeviṣyamāṇe śeviṣyamāṇāni
Vocativeśeviṣyamāṇa śeviṣyamāṇe śeviṣyamāṇāni
Accusativeśeviṣyamāṇam śeviṣyamāṇe śeviṣyamāṇāni
Instrumentalśeviṣyamāṇena śeviṣyamāṇābhyām śeviṣyamāṇaiḥ
Dativeśeviṣyamāṇāya śeviṣyamāṇābhyām śeviṣyamāṇebhyaḥ
Ablativeśeviṣyamāṇāt śeviṣyamāṇābhyām śeviṣyamāṇebhyaḥ
Genitiveśeviṣyamāṇasya śeviṣyamāṇayoḥ śeviṣyamāṇānām
Locativeśeviṣyamāṇe śeviṣyamāṇayoḥ śeviṣyamāṇeṣu

Compound śeviṣyamāṇa -

Adverb -śeviṣyamāṇam -śeviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria