Declension table of ?śevitavya

Deva

NeuterSingularDualPlural
Nominativeśevitavyam śevitavye śevitavyāni
Vocativeśevitavya śevitavye śevitavyāni
Accusativeśevitavyam śevitavye śevitavyāni
Instrumentalśevitavyena śevitavyābhyām śevitavyaiḥ
Dativeśevitavyāya śevitavyābhyām śevitavyebhyaḥ
Ablativeśevitavyāt śevitavyābhyām śevitavyebhyaḥ
Genitiveśevitavyasya śevitavyayoḥ śevitavyānām
Locativeśevitavye śevitavyayoḥ śevitavyeṣu

Compound śevitavya -

Adverb -śevitavyam -śevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria