Declension table of ?śaśevāna

Deva

NeuterSingularDualPlural
Nominativeśaśevānam śaśevāne śaśevānāni
Vocativeśaśevāna śaśevāne śaśevānāni
Accusativeśaśevānam śaśevāne śaśevānāni
Instrumentalśaśevānena śaśevānābhyām śaśevānaiḥ
Dativeśaśevānāya śaśevānābhyām śaśevānebhyaḥ
Ablativeśaśevānāt śaśevānābhyām śaśevānebhyaḥ
Genitiveśaśevānasya śaśevānayoḥ śaśevānānām
Locativeśaśevāne śaśevānayoḥ śaśevāneṣu

Compound śaśevāna -

Adverb -śaśevānam -śaśevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria