Declension table of ?śevta

Deva

MasculineSingularDualPlural
Nominativeśevtaḥ śevtau śevtāḥ
Vocativeśevta śevtau śevtāḥ
Accusativeśevtam śevtau śevtān
Instrumentalśevtena śevtābhyām śevtaiḥ śevtebhiḥ
Dativeśevtāya śevtābhyām śevtebhyaḥ
Ablativeśevtāt śevtābhyām śevtebhyaḥ
Genitiveśevtasya śevtayoḥ śevtānām
Locativeśevte śevtayoḥ śevteṣu

Compound śevta -

Adverb -śevtam -śevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria