Declension table of ?śevyamāna

Deva

NeuterSingularDualPlural
Nominativeśevyamānam śevyamāne śevyamānāni
Vocativeśevyamāna śevyamāne śevyamānāni
Accusativeśevyamānam śevyamāne śevyamānāni
Instrumentalśevyamānena śevyamānābhyām śevyamānaiḥ
Dativeśevyamānāya śevyamānābhyām śevyamānebhyaḥ
Ablativeśevyamānāt śevyamānābhyām śevyamānebhyaḥ
Genitiveśevyamānasya śevyamānayoḥ śevyamānānām
Locativeśevyamāne śevyamānayoḥ śevyamāneṣu

Compound śevyamāna -

Adverb -śevyamānam -śevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria