Declension table of ?śevamāna

Deva

NeuterSingularDualPlural
Nominativeśevamānam śevamāne śevamānāni
Vocativeśevamāna śevamāne śevamānāni
Accusativeśevamānam śevamāne śevamānāni
Instrumentalśevamānena śevamānābhyām śevamānaiḥ
Dativeśevamānāya śevamānābhyām śevamānebhyaḥ
Ablativeśevamānāt śevamānābhyām śevamānebhyaḥ
Genitiveśevamānasya śevamānayoḥ śevamānānām
Locativeśevamāne śevamānayoḥ śevamāneṣu

Compound śevamāna -

Adverb -śevamānam -śevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria