Declension table of ?śevtavat

Deva

NeuterSingularDualPlural
Nominativeśevtavat śevtavantī śevtavatī śevtavanti
Vocativeśevtavat śevtavantī śevtavatī śevtavanti
Accusativeśevtavat śevtavantī śevtavatī śevtavanti
Instrumentalśevtavatā śevtavadbhyām śevtavadbhiḥ
Dativeśevtavate śevtavadbhyām śevtavadbhyaḥ
Ablativeśevtavataḥ śevtavadbhyām śevtavadbhyaḥ
Genitiveśevtavataḥ śevtavatoḥ śevtavatām
Locativeśevtavati śevtavatoḥ śevtavatsu

Adverb -śevtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria