Declension table of ?śevitavya

Deva

MasculineSingularDualPlural
Nominativeśevitavyaḥ śevitavyau śevitavyāḥ
Vocativeśevitavya śevitavyau śevitavyāḥ
Accusativeśevitavyam śevitavyau śevitavyān
Instrumentalśevitavyena śevitavyābhyām śevitavyaiḥ śevitavyebhiḥ
Dativeśevitavyāya śevitavyābhyām śevitavyebhyaḥ
Ablativeśevitavyāt śevitavyābhyām śevitavyebhyaḥ
Genitiveśevitavyasya śevitavyayoḥ śevitavyānām
Locativeśevitavye śevitavyayoḥ śevitavyeṣu

Compound śevitavya -

Adverb -śevitavyam -śevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria