Declension table of ?śevta

Deva

NeuterSingularDualPlural
Nominativeśevtam śevte śevtāni
Vocativeśevta śevte śevtāni
Accusativeśevtam śevte śevtāni
Instrumentalśevtena śevtābhyām śevtaiḥ
Dativeśevtāya śevtābhyām śevtebhyaḥ
Ablativeśevtāt śevtābhyām śevtebhyaḥ
Genitiveśevtasya śevtayoḥ śevtānām
Locativeśevte śevtayoḥ śevteṣu

Compound śevta -

Adverb -śevtam -śevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria