Declension table of ?śevtā

Deva

FeminineSingularDualPlural
Nominativeśevtā śevte śevtāḥ
Vocativeśevte śevte śevtāḥ
Accusativeśevtām śevte śevtāḥ
Instrumentalśevtayā śevtābhyām śevtābhiḥ
Dativeśevtāyai śevtābhyām śevtābhyaḥ
Ablativeśevtāyāḥ śevtābhyām śevtābhyaḥ
Genitiveśevtāyāḥ śevtayoḥ śevtānām
Locativeśevtāyām śevtayoḥ śevtāsu

Adverb -śevtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria