Conjugation tables of ?śaṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṭhāmi śaṭhāvaḥ śaṭhāmaḥ
Secondśaṭhasi śaṭhathaḥ śaṭhatha
Thirdśaṭhati śaṭhataḥ śaṭhanti


MiddleSingularDualPlural
Firstśaṭhe śaṭhāvahe śaṭhāmahe
Secondśaṭhase śaṭhethe śaṭhadhve
Thirdśaṭhate śaṭhete śaṭhante


PassiveSingularDualPlural
Firstśaṭhye śaṭhyāvahe śaṭhyāmahe
Secondśaṭhyase śaṭhyethe śaṭhyadhve
Thirdśaṭhyate śaṭhyete śaṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśaṭham aśaṭhāva aśaṭhāma
Secondaśaṭhaḥ aśaṭhatam aśaṭhata
Thirdaśaṭhat aśaṭhatām aśaṭhan


MiddleSingularDualPlural
Firstaśaṭhe aśaṭhāvahi aśaṭhāmahi
Secondaśaṭhathāḥ aśaṭhethām aśaṭhadhvam
Thirdaśaṭhata aśaṭhetām aśaṭhanta


PassiveSingularDualPlural
Firstaśaṭhye aśaṭhyāvahi aśaṭhyāmahi
Secondaśaṭhyathāḥ aśaṭhyethām aśaṭhyadhvam
Thirdaśaṭhyata aśaṭhyetām aśaṭhyanta


Optative

ActiveSingularDualPlural
Firstśaṭheyam śaṭheva śaṭhema
Secondśaṭheḥ śaṭhetam śaṭheta
Thirdśaṭhet śaṭhetām śaṭheyuḥ


MiddleSingularDualPlural
Firstśaṭheya śaṭhevahi śaṭhemahi
Secondśaṭhethāḥ śaṭheyāthām śaṭhedhvam
Thirdśaṭheta śaṭheyātām śaṭheran


PassiveSingularDualPlural
Firstśaṭhyeya śaṭhyevahi śaṭhyemahi
Secondśaṭhyethāḥ śaṭhyeyāthām śaṭhyedhvam
Thirdśaṭhyeta śaṭhyeyātām śaṭhyeran


Imperative

ActiveSingularDualPlural
Firstśaṭhāni śaṭhāva śaṭhāma
Secondśaṭha śaṭhatam śaṭhata
Thirdśaṭhatu śaṭhatām śaṭhantu


MiddleSingularDualPlural
Firstśaṭhai śaṭhāvahai śaṭhāmahai
Secondśaṭhasva śaṭhethām śaṭhadhvam
Thirdśaṭhatām śaṭhetām śaṭhantām


PassiveSingularDualPlural
Firstśaṭhyai śaṭhyāvahai śaṭhyāmahai
Secondśaṭhyasva śaṭhyethām śaṭhyadhvam
Thirdśaṭhyatām śaṭhyetām śaṭhyantām


Future

ActiveSingularDualPlural
Firstśaṭhiṣyāmi śaṭhiṣyāvaḥ śaṭhiṣyāmaḥ
Secondśaṭhiṣyasi śaṭhiṣyathaḥ śaṭhiṣyatha
Thirdśaṭhiṣyati śaṭhiṣyataḥ śaṭhiṣyanti


MiddleSingularDualPlural
Firstśaṭhiṣye śaṭhiṣyāvahe śaṭhiṣyāmahe
Secondśaṭhiṣyase śaṭhiṣyethe śaṭhiṣyadhve
Thirdśaṭhiṣyate śaṭhiṣyete śaṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṭhitāsmi śaṭhitāsvaḥ śaṭhitāsmaḥ
Secondśaṭhitāsi śaṭhitāsthaḥ śaṭhitāstha
Thirdśaṭhitā śaṭhitārau śaṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāṭha śaśaṭha śeṭhiva śeṭhima
Secondśeṭhitha śaśaṭṭha śeṭhathuḥ śeṭha
Thirdśaśāṭha śeṭhatuḥ śeṭhuḥ


MiddleSingularDualPlural
Firstśeṭhe śeṭhivahe śeṭhimahe
Secondśeṭhiṣe śeṭhāthe śeṭhidhve
Thirdśeṭhe śeṭhāte śeṭhire


Benedictive

ActiveSingularDualPlural
Firstśaṭhyāsam śaṭhyāsva śaṭhyāsma
Secondśaṭhyāḥ śaṭhyāstam śaṭhyāsta
Thirdśaṭhyāt śaṭhyāstām śaṭhyāsuḥ

Participles

Past Passive Participle
śaṭṭha m. n. śaṭṭhā f.

Past Active Participle
śaṭṭhavat m. n. śaṭṭhavatī f.

Present Active Participle
śaṭhat m. n. śaṭhantī f.

Present Middle Participle
śaṭhamāna m. n. śaṭhamānā f.

Present Passive Participle
śaṭhyamāna m. n. śaṭhyamānā f.

Future Active Participle
śaṭhiṣyat m. n. śaṭhiṣyantī f.

Future Middle Participle
śaṭhiṣyamāṇa m. n. śaṭhiṣyamāṇā f.

Future Passive Participle
śaṭhitavya m. n. śaṭhitavyā f.

Future Passive Participle
śāṭhya m. n. śāṭhyā f.

Future Passive Participle
śaṭhanīya m. n. śaṭhanīyā f.

Perfect Active Participle
śeṭhivas m. n. śeṭhuṣī f.

Perfect Middle Participle
śeṭhāna m. n. śeṭhānā f.

Indeclinable forms

Infinitive
śaṭhitum

Absolutive
śaṭṭhvā

Absolutive
-śaṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria