Declension table of ?śaṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaṭhiṣyantī śaṭhiṣyantyau śaṭhiṣyantyaḥ
Vocativeśaṭhiṣyanti śaṭhiṣyantyau śaṭhiṣyantyaḥ
Accusativeśaṭhiṣyantīm śaṭhiṣyantyau śaṭhiṣyantīḥ
Instrumentalśaṭhiṣyantyā śaṭhiṣyantībhyām śaṭhiṣyantībhiḥ
Dativeśaṭhiṣyantyai śaṭhiṣyantībhyām śaṭhiṣyantībhyaḥ
Ablativeśaṭhiṣyantyāḥ śaṭhiṣyantībhyām śaṭhiṣyantībhyaḥ
Genitiveśaṭhiṣyantyāḥ śaṭhiṣyantyoḥ śaṭhiṣyantīnām
Locativeśaṭhiṣyantyām śaṭhiṣyantyoḥ śaṭhiṣyantīṣu

Compound śaṭhiṣyanti - śaṭhiṣyantī -

Adverb -śaṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria