Declension table of ?śaṭhamāna

Deva

MasculineSingularDualPlural
Nominativeśaṭhamānaḥ śaṭhamānau śaṭhamānāḥ
Vocativeśaṭhamāna śaṭhamānau śaṭhamānāḥ
Accusativeśaṭhamānam śaṭhamānau śaṭhamānān
Instrumentalśaṭhamānena śaṭhamānābhyām śaṭhamānaiḥ śaṭhamānebhiḥ
Dativeśaṭhamānāya śaṭhamānābhyām śaṭhamānebhyaḥ
Ablativeśaṭhamānāt śaṭhamānābhyām śaṭhamānebhyaḥ
Genitiveśaṭhamānasya śaṭhamānayoḥ śaṭhamānānām
Locativeśaṭhamāne śaṭhamānayoḥ śaṭhamāneṣu

Compound śaṭhamāna -

Adverb -śaṭhamānam -śaṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria