तिङन्तावली ?शठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशठति शठतः शठन्ति
मध्यमशठसि शठथः शठथ
उत्तमशठामि शठावः शठामः


आत्मनेपदेएकद्विबहु
प्रथमशठते शठेते शठन्ते
मध्यमशठसे शठेथे शठध्वे
उत्तमशठे शठावहे शठामहे


कर्मणिएकद्विबहु
प्रथमशठ्यते शठ्येते शठ्यन्ते
मध्यमशठ्यसे शठ्येथे शठ्यध्वे
उत्तमशठ्ये शठ्यावहे शठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशठत् अशठताम् अशठन्
मध्यमअशठः अशठतम् अशठत
उत्तमअशठम् अशठाव अशठाम


आत्मनेपदेएकद्विबहु
प्रथमअशठत अशठेताम् अशठन्त
मध्यमअशठथाः अशठेथाम् अशठध्वम्
उत्तमअशठे अशठावहि अशठामहि


कर्मणिएकद्विबहु
प्रथमअशठ्यत अशठ्येताम् अशठ्यन्त
मध्यमअशठ्यथाः अशठ्येथाम् अशठ्यध्वम्
उत्तमअशठ्ये अशठ्यावहि अशठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशठेत् शठेताम् शठेयुः
मध्यमशठेः शठेतम् शठेत
उत्तमशठेयम् शठेव शठेम


आत्मनेपदेएकद्विबहु
प्रथमशठेत शठेयाताम् शठेरन्
मध्यमशठेथाः शठेयाथाम् शठेध्वम्
उत्तमशठेय शठेवहि शठेमहि


कर्मणिएकद्विबहु
प्रथमशठ्येत शठ्येयाताम् शठ्येरन्
मध्यमशठ्येथाः शठ्येयाथाम् शठ्येध्वम्
उत्तमशठ्येय शठ्येवहि शठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशठतु शठताम् शठन्तु
मध्यमशठ शठतम् शठत
उत्तमशठानि शठाव शठाम


आत्मनेपदेएकद्विबहु
प्रथमशठताम् शठेताम् शठन्ताम्
मध्यमशठस्व शठेथाम् शठध्वम्
उत्तमशठै शठावहै शठामहै


कर्मणिएकद्विबहु
प्रथमशठ्यताम् शठ्येताम् शठ्यन्ताम्
मध्यमशठ्यस्व शठ्येथाम् शठ्यध्वम्
उत्तमशठ्यै शठ्यावहै शठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशठिष्यति शठिष्यतः शठिष्यन्ति
मध्यमशठिष्यसि शठिष्यथः शठिष्यथ
उत्तमशठिष्यामि शठिष्यावः शठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशठिष्यते शठिष्येते शठिष्यन्ते
मध्यमशठिष्यसे शठिष्येथे शठिष्यध्वे
उत्तमशठिष्ये शठिष्यावहे शठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशठिता शठितारौ शठितारः
मध्यमशठितासि शठितास्थः शठितास्थ
उत्तमशठितास्मि शठितास्वः शठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाठ शेठतुः शेठुः
मध्यमशेठिथ शशट्ठ शेठथुः शेठ
उत्तमशशाठ शशठ शेठिव शेठिम


आत्मनेपदेएकद्विबहु
प्रथमशेठे शेठाते शेठिरे
मध्यमशेठिषे शेठाथे शेठिध्वे
उत्तमशेठे शेठिवहे शेठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशठ्यात् शठ्यास्ताम् शठ्यासुः
मध्यमशठ्याः शठ्यास्तम् शठ्यास्त
उत्तमशठ्यासम् शठ्यास्व शठ्यास्म

कृदन्त

क्त
शट्ठ m. n. शट्ठा f.

क्तवतु
शट्ठवत् m. n. शट्ठवती f.

शतृ
शठत् m. n. शठन्ती f.

शानच्
शठमान m. n. शठमाना f.

शानच् कर्मणि
शठ्यमान m. n. शठ्यमाना f.

लुडादेश पर
शठिष्यत् m. n. शठिष्यन्ती f.

लुडादेश आत्म
शठिष्यमाण m. n. शठिष्यमाणा f.

तव्य
शठितव्य m. n. शठितव्या f.

यत्
शाठ्य m. n. शाठ्या f.

अनीयर्
शठनीय m. n. शठनीया f.

लिडादेश पर
शेठिवस् m. n. शेठुषी f.

लिडादेश आत्म
शेठान m. n. शेठाना f.

अव्यय

तुमुन्
शठितुम्

क्त्वा
शट्ठ्वा

ल्यप्
॰शठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria