Declension table of ?śaṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṭhiṣyamāṇā śaṭhiṣyamāṇe śaṭhiṣyamāṇāḥ
Vocativeśaṭhiṣyamāṇe śaṭhiṣyamāṇe śaṭhiṣyamāṇāḥ
Accusativeśaṭhiṣyamāṇām śaṭhiṣyamāṇe śaṭhiṣyamāṇāḥ
Instrumentalśaṭhiṣyamāṇayā śaṭhiṣyamāṇābhyām śaṭhiṣyamāṇābhiḥ
Dativeśaṭhiṣyamāṇāyai śaṭhiṣyamāṇābhyām śaṭhiṣyamāṇābhyaḥ
Ablativeśaṭhiṣyamāṇāyāḥ śaṭhiṣyamāṇābhyām śaṭhiṣyamāṇābhyaḥ
Genitiveśaṭhiṣyamāṇāyāḥ śaṭhiṣyamāṇayoḥ śaṭhiṣyamāṇānām
Locativeśaṭhiṣyamāṇāyām śaṭhiṣyamāṇayoḥ śaṭhiṣyamāṇāsu

Adverb -śaṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria