Declension table of ?śeṭhivas

Deva

NeuterSingularDualPlural
Nominativeśeṭhivat śeṭhuṣī śeṭhivāṃsi
Vocativeśeṭhivat śeṭhuṣī śeṭhivāṃsi
Accusativeśeṭhivat śeṭhuṣī śeṭhivāṃsi
Instrumentalśeṭhuṣā śeṭhivadbhyām śeṭhivadbhiḥ
Dativeśeṭhuṣe śeṭhivadbhyām śeṭhivadbhyaḥ
Ablativeśeṭhuṣaḥ śeṭhivadbhyām śeṭhivadbhyaḥ
Genitiveśeṭhuṣaḥ śeṭhuṣoḥ śeṭhuṣām
Locativeśeṭhuṣi śeṭhuṣoḥ śeṭhivatsu

Compound śeṭhivat -

Adverb -śeṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria