Declension table of ?śeṭhivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭhivat | śeṭhuṣī | śeṭhivāṃsi |
Vocative | śeṭhivat | śeṭhuṣī | śeṭhivāṃsi |
Accusative | śeṭhivat | śeṭhuṣī | śeṭhivāṃsi |
Instrumental | śeṭhuṣā | śeṭhivadbhyām | śeṭhivadbhiḥ |
Dative | śeṭhuṣe | śeṭhivadbhyām | śeṭhivadbhyaḥ |
Ablative | śeṭhuṣaḥ | śeṭhivadbhyām | śeṭhivadbhyaḥ |
Genitive | śeṭhuṣaḥ | śeṭhuṣoḥ | śeṭhuṣām |
Locative | śeṭhuṣi | śeṭhuṣoḥ | śeṭhivatsu |