Declension table of ?śaṭhitavya

Deva

NeuterSingularDualPlural
Nominativeśaṭhitavyam śaṭhitavye śaṭhitavyāni
Vocativeśaṭhitavya śaṭhitavye śaṭhitavyāni
Accusativeśaṭhitavyam śaṭhitavye śaṭhitavyāni
Instrumentalśaṭhitavyena śaṭhitavyābhyām śaṭhitavyaiḥ
Dativeśaṭhitavyāya śaṭhitavyābhyām śaṭhitavyebhyaḥ
Ablativeśaṭhitavyāt śaṭhitavyābhyām śaṭhitavyebhyaḥ
Genitiveśaṭhitavyasya śaṭhitavyayoḥ śaṭhitavyānām
Locativeśaṭhitavye śaṭhitavyayoḥ śaṭhitavyeṣu

Compound śaṭhitavya -

Adverb -śaṭhitavyam -śaṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria