Declension table of ?śaṭhamāna

Deva

NeuterSingularDualPlural
Nominativeśaṭhamānam śaṭhamāne śaṭhamānāni
Vocativeśaṭhamāna śaṭhamāne śaṭhamānāni
Accusativeśaṭhamānam śaṭhamāne śaṭhamānāni
Instrumentalśaṭhamānena śaṭhamānābhyām śaṭhamānaiḥ
Dativeśaṭhamānāya śaṭhamānābhyām śaṭhamānebhyaḥ
Ablativeśaṭhamānāt śaṭhamānābhyām śaṭhamānebhyaḥ
Genitiveśaṭhamānasya śaṭhamānayoḥ śaṭhamānānām
Locativeśaṭhamāne śaṭhamānayoḥ śaṭhamāneṣu

Compound śaṭhamāna -

Adverb -śaṭhamānam -śaṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria