Declension table of ?śaṭṭhavatī

Deva

FeminineSingularDualPlural
Nominativeśaṭṭhavatī śaṭṭhavatyau śaṭṭhavatyaḥ
Vocativeśaṭṭhavati śaṭṭhavatyau śaṭṭhavatyaḥ
Accusativeśaṭṭhavatīm śaṭṭhavatyau śaṭṭhavatīḥ
Instrumentalśaṭṭhavatyā śaṭṭhavatībhyām śaṭṭhavatībhiḥ
Dativeśaṭṭhavatyai śaṭṭhavatībhyām śaṭṭhavatībhyaḥ
Ablativeśaṭṭhavatyāḥ śaṭṭhavatībhyām śaṭṭhavatībhyaḥ
Genitiveśaṭṭhavatyāḥ śaṭṭhavatyoḥ śaṭṭhavatīnām
Locativeśaṭṭhavatyām śaṭṭhavatyoḥ śaṭṭhavatīṣu

Compound śaṭṭhavati - śaṭṭhavatī -

Adverb -śaṭṭhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria