Declension table of ?śaṭhat

Deva

NeuterSingularDualPlural
Nominativeśaṭhat śaṭhantī śaṭhatī śaṭhanti
Vocativeśaṭhat śaṭhantī śaṭhatī śaṭhanti
Accusativeśaṭhat śaṭhantī śaṭhatī śaṭhanti
Instrumentalśaṭhatā śaṭhadbhyām śaṭhadbhiḥ
Dativeśaṭhate śaṭhadbhyām śaṭhadbhyaḥ
Ablativeśaṭhataḥ śaṭhadbhyām śaṭhadbhyaḥ
Genitiveśaṭhataḥ śaṭhatoḥ śaṭhatām
Locativeśaṭhati śaṭhatoḥ śaṭhatsu

Adverb -śaṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria