Declension table of ?śeṭhāna

Deva

NeuterSingularDualPlural
Nominativeśeṭhānam śeṭhāne śeṭhānāni
Vocativeśeṭhāna śeṭhāne śeṭhānāni
Accusativeśeṭhānam śeṭhāne śeṭhānāni
Instrumentalśeṭhānena śeṭhānābhyām śeṭhānaiḥ
Dativeśeṭhānāya śeṭhānābhyām śeṭhānebhyaḥ
Ablativeśeṭhānāt śeṭhānābhyām śeṭhānebhyaḥ
Genitiveśeṭhānasya śeṭhānayoḥ śeṭhānānām
Locativeśeṭhāne śeṭhānayoḥ śeṭhāneṣu

Compound śeṭhāna -

Adverb -śeṭhānam -śeṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria