Declension table of ?śaṭhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṭhan | śaṭhantau | śaṭhantaḥ |
Vocative | śaṭhan | śaṭhantau | śaṭhantaḥ |
Accusative | śaṭhantam | śaṭhantau | śaṭhataḥ |
Instrumental | śaṭhatā | śaṭhadbhyām | śaṭhadbhiḥ |
Dative | śaṭhate | śaṭhadbhyām | śaṭhadbhyaḥ |
Ablative | śaṭhataḥ | śaṭhadbhyām | śaṭhadbhyaḥ |
Genitive | śaṭhataḥ | śaṭhatoḥ | śaṭhatām |
Locative | śaṭhati | śaṭhatoḥ | śaṭhatsu |