Declension table of ?śaṭhat

Deva

MasculineSingularDualPlural
Nominativeśaṭhan śaṭhantau śaṭhantaḥ
Vocativeśaṭhan śaṭhantau śaṭhantaḥ
Accusativeśaṭhantam śaṭhantau śaṭhataḥ
Instrumentalśaṭhatā śaṭhadbhyām śaṭhadbhiḥ
Dativeśaṭhate śaṭhadbhyām śaṭhadbhyaḥ
Ablativeśaṭhataḥ śaṭhadbhyām śaṭhadbhyaḥ
Genitiveśaṭhataḥ śaṭhatoḥ śaṭhatām
Locativeśaṭhati śaṭhatoḥ śaṭhatsu

Compound śaṭhat -

Adverb -śaṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria