Declension table of śāṭhya

Deva

MasculineSingularDualPlural
Nominativeśāṭhyaḥ śāṭhyau śāṭhyāḥ
Vocativeśāṭhya śāṭhyau śāṭhyāḥ
Accusativeśāṭhyam śāṭhyau śāṭhyān
Instrumentalśāṭhyena śāṭhyābhyām śāṭhyaiḥ śāṭhyebhiḥ
Dativeśāṭhyāya śāṭhyābhyām śāṭhyebhyaḥ
Ablativeśāṭhyāt śāṭhyābhyām śāṭhyebhyaḥ
Genitiveśāṭhyasya śāṭhyayoḥ śāṭhyānām
Locativeśāṭhye śāṭhyayoḥ śāṭhyeṣu

Compound śāṭhya -

Adverb -śāṭhyam -śāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria