Declension table of ?śaṭṭhavat

Deva

MasculineSingularDualPlural
Nominativeśaṭṭhavān śaṭṭhavantau śaṭṭhavantaḥ
Vocativeśaṭṭhavan śaṭṭhavantau śaṭṭhavantaḥ
Accusativeśaṭṭhavantam śaṭṭhavantau śaṭṭhavataḥ
Instrumentalśaṭṭhavatā śaṭṭhavadbhyām śaṭṭhavadbhiḥ
Dativeśaṭṭhavate śaṭṭhavadbhyām śaṭṭhavadbhyaḥ
Ablativeśaṭṭhavataḥ śaṭṭhavadbhyām śaṭṭhavadbhyaḥ
Genitiveśaṭṭhavataḥ śaṭṭhavatoḥ śaṭṭhavatām
Locativeśaṭṭhavati śaṭṭhavatoḥ śaṭṭhavatsu

Compound śaṭṭhavat -

Adverb -śaṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria