Declension table of ?śaṭṭha

Deva

MasculineSingularDualPlural
Nominativeśaṭṭhaḥ śaṭṭhau śaṭṭhāḥ
Vocativeśaṭṭha śaṭṭhau śaṭṭhāḥ
Accusativeśaṭṭham śaṭṭhau śaṭṭhān
Instrumentalśaṭṭhena śaṭṭhābhyām śaṭṭhaiḥ śaṭṭhebhiḥ
Dativeśaṭṭhāya śaṭṭhābhyām śaṭṭhebhyaḥ
Ablativeśaṭṭhāt śaṭṭhābhyām śaṭṭhebhyaḥ
Genitiveśaṭṭhasya śaṭṭhayoḥ śaṭṭhānām
Locativeśaṭṭhe śaṭṭhayoḥ śaṭṭheṣu

Compound śaṭṭha -

Adverb -śaṭṭham -śaṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria