Conjugation tables of ?śaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṇāmi śaṇāvaḥ śaṇāmaḥ
Secondśaṇasi śaṇathaḥ śaṇatha
Thirdśaṇati śaṇataḥ śaṇanti


MiddleSingularDualPlural
Firstśaṇe śaṇāvahe śaṇāmahe
Secondśaṇase śaṇethe śaṇadhve
Thirdśaṇate śaṇete śaṇante


PassiveSingularDualPlural
Firstśaṇye śaṇyāvahe śaṇyāmahe
Secondśaṇyase śaṇyethe śaṇyadhve
Thirdśaṇyate śaṇyete śaṇyante


Imperfect

ActiveSingularDualPlural
Firstaśaṇam aśaṇāva aśaṇāma
Secondaśaṇaḥ aśaṇatam aśaṇata
Thirdaśaṇat aśaṇatām aśaṇan


MiddleSingularDualPlural
Firstaśaṇe aśaṇāvahi aśaṇāmahi
Secondaśaṇathāḥ aśaṇethām aśaṇadhvam
Thirdaśaṇata aśaṇetām aśaṇanta


PassiveSingularDualPlural
Firstaśaṇye aśaṇyāvahi aśaṇyāmahi
Secondaśaṇyathāḥ aśaṇyethām aśaṇyadhvam
Thirdaśaṇyata aśaṇyetām aśaṇyanta


Optative

ActiveSingularDualPlural
Firstśaṇeyam śaṇeva śaṇema
Secondśaṇeḥ śaṇetam śaṇeta
Thirdśaṇet śaṇetām śaṇeyuḥ


MiddleSingularDualPlural
Firstśaṇeya śaṇevahi śaṇemahi
Secondśaṇethāḥ śaṇeyāthām śaṇedhvam
Thirdśaṇeta śaṇeyātām śaṇeran


PassiveSingularDualPlural
Firstśaṇyeya śaṇyevahi śaṇyemahi
Secondśaṇyethāḥ śaṇyeyāthām śaṇyedhvam
Thirdśaṇyeta śaṇyeyātām śaṇyeran


Imperative

ActiveSingularDualPlural
Firstśaṇāni śaṇāva śaṇāma
Secondśaṇa śaṇatam śaṇata
Thirdśaṇatu śaṇatām śaṇantu


MiddleSingularDualPlural
Firstśaṇai śaṇāvahai śaṇāmahai
Secondśaṇasva śaṇethām śaṇadhvam
Thirdśaṇatām śaṇetām śaṇantām


PassiveSingularDualPlural
Firstśaṇyai śaṇyāvahai śaṇyāmahai
Secondśaṇyasva śaṇyethām śaṇyadhvam
Thirdśaṇyatām śaṇyetām śaṇyantām


Future

ActiveSingularDualPlural
Firstśaṇiṣyāmi śaṇiṣyāvaḥ śaṇiṣyāmaḥ
Secondśaṇiṣyasi śaṇiṣyathaḥ śaṇiṣyatha
Thirdśaṇiṣyati śaṇiṣyataḥ śaṇiṣyanti


MiddleSingularDualPlural
Firstśaṇiṣye śaṇiṣyāvahe śaṇiṣyāmahe
Secondśaṇiṣyase śaṇiṣyethe śaṇiṣyadhve
Thirdśaṇiṣyate śaṇiṣyete śaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṇitāsmi śaṇitāsvaḥ śaṇitāsmaḥ
Secondśaṇitāsi śaṇitāsthaḥ śaṇitāstha
Thirdśaṇitā śaṇitārau śaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāṇa śaśaṇa śeṇiva śeṇima
Secondśeṇitha śaśaṇtha śeṇathuḥ śeṇa
Thirdśaśāṇa śeṇatuḥ śeṇuḥ


MiddleSingularDualPlural
Firstśeṇe śeṇivahe śeṇimahe
Secondśeṇiṣe śeṇāthe śeṇidhve
Thirdśeṇe śeṇāte śeṇire


Benedictive

ActiveSingularDualPlural
Firstśaṇyāsam śaṇyāsva śaṇyāsma
Secondśaṇyāḥ śaṇyāstam śaṇyāsta
Thirdśaṇyāt śaṇyāstām śaṇyāsuḥ

Participles

Past Passive Participle
śaṇta m. n. śaṇtā f.

Past Active Participle
śaṇtavat m. n. śaṇtavatī f.

Present Active Participle
śaṇat m. n. śaṇantī f.

Present Middle Participle
śaṇamāna m. n. śaṇamānā f.

Present Passive Participle
śaṇyamāna m. n. śaṇyamānā f.

Future Active Participle
śaṇiṣyat m. n. śaṇiṣyantī f.

Future Middle Participle
śaṇiṣyamāṇa m. n. śaṇiṣyamāṇā f.

Future Passive Participle
śaṇitavya m. n. śaṇitavyā f.

Future Passive Participle
śāṇya m. n. śāṇyā f.

Future Passive Participle
śaṇanīya m. n. śaṇanīyā f.

Perfect Active Participle
śeṇivas m. n. śeṇuṣī f.

Perfect Middle Participle
śeṇāna m. n. śeṇānā f.

Indeclinable forms

Infinitive
śaṇitum

Absolutive
śaṇtvā

Absolutive
-śaṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria