Declension table of ?śaṇtavat

Deva

NeuterSingularDualPlural
Nominativeśaṇtavat śaṇtavantī śaṇtavatī śaṇtavanti
Vocativeśaṇtavat śaṇtavantī śaṇtavatī śaṇtavanti
Accusativeśaṇtavat śaṇtavantī śaṇtavatī śaṇtavanti
Instrumentalśaṇtavatā śaṇtavadbhyām śaṇtavadbhiḥ
Dativeśaṇtavate śaṇtavadbhyām śaṇtavadbhyaḥ
Ablativeśaṇtavataḥ śaṇtavadbhyām śaṇtavadbhyaḥ
Genitiveśaṇtavataḥ śaṇtavatoḥ śaṇtavatām
Locativeśaṇtavati śaṇtavatoḥ śaṇtavatsu

Adverb -śaṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria