Declension table of ?śaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeśaṇiṣyan śaṇiṣyantau śaṇiṣyantaḥ
Vocativeśaṇiṣyan śaṇiṣyantau śaṇiṣyantaḥ
Accusativeśaṇiṣyantam śaṇiṣyantau śaṇiṣyataḥ
Instrumentalśaṇiṣyatā śaṇiṣyadbhyām śaṇiṣyadbhiḥ
Dativeśaṇiṣyate śaṇiṣyadbhyām śaṇiṣyadbhyaḥ
Ablativeśaṇiṣyataḥ śaṇiṣyadbhyām śaṇiṣyadbhyaḥ
Genitiveśaṇiṣyataḥ śaṇiṣyatoḥ śaṇiṣyatām
Locativeśaṇiṣyati śaṇiṣyatoḥ śaṇiṣyatsu

Compound śaṇiṣyat -

Adverb -śaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria