Declension table of ?śeṇāna

Deva

NeuterSingularDualPlural
Nominativeśeṇānam śeṇāne śeṇānāni
Vocativeśeṇāna śeṇāne śeṇānāni
Accusativeśeṇānam śeṇāne śeṇānāni
Instrumentalśeṇānena śeṇānābhyām śeṇānaiḥ
Dativeśeṇānāya śeṇānābhyām śeṇānebhyaḥ
Ablativeśeṇānāt śeṇānābhyām śeṇānebhyaḥ
Genitiveśeṇānasya śeṇānayoḥ śeṇānānām
Locativeśeṇāne śeṇānayoḥ śeṇāneṣu

Compound śeṇāna -

Adverb -śeṇānam -śeṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria