तिङन्तावली ?शण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशणति शणतः शणन्ति
मध्यमशणसि शणथः शणथ
उत्तमशणामि शणावः शणामः


आत्मनेपदेएकद्विबहु
प्रथमशणते शणेते शणन्ते
मध्यमशणसे शणेथे शणध्वे
उत्तमशणे शणावहे शणामहे


कर्मणिएकद्विबहु
प्रथमशण्यते शण्येते शण्यन्ते
मध्यमशण्यसे शण्येथे शण्यध्वे
उत्तमशण्ये शण्यावहे शण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशणत् अशणताम् अशणन्
मध्यमअशणः अशणतम् अशणत
उत्तमअशणम् अशणाव अशणाम


आत्मनेपदेएकद्विबहु
प्रथमअशणत अशणेताम् अशणन्त
मध्यमअशणथाः अशणेथाम् अशणध्वम्
उत्तमअशणे अशणावहि अशणामहि


कर्मणिएकद्विबहु
प्रथमअशण्यत अशण्येताम् अशण्यन्त
मध्यमअशण्यथाः अशण्येथाम् अशण्यध्वम्
उत्तमअशण्ये अशण्यावहि अशण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशणेत् शणेताम् शणेयुः
मध्यमशणेः शणेतम् शणेत
उत्तमशणेयम् शणेव शणेम


आत्मनेपदेएकद्विबहु
प्रथमशणेत शणेयाताम् शणेरन्
मध्यमशणेथाः शणेयाथाम् शणेध्वम्
उत्तमशणेय शणेवहि शणेमहि


कर्मणिएकद्विबहु
प्रथमशण्येत शण्येयाताम् शण्येरन्
मध्यमशण्येथाः शण्येयाथाम् शण्येध्वम्
उत्तमशण्येय शण्येवहि शण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशणतु शणताम् शणन्तु
मध्यमशण शणतम् शणत
उत्तमशणानि शणाव शणाम


आत्मनेपदेएकद्विबहु
प्रथमशणताम् शणेताम् शणन्ताम्
मध्यमशणस्व शणेथाम् शणध्वम्
उत्तमशणै शणावहै शणामहै


कर्मणिएकद्विबहु
प्रथमशण्यताम् शण्येताम् शण्यन्ताम्
मध्यमशण्यस्व शण्येथाम् शण्यध्वम्
उत्तमशण्यै शण्यावहै शण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशणिष्यति शणिष्यतः शणिष्यन्ति
मध्यमशणिष्यसि शणिष्यथः शणिष्यथ
उत्तमशणिष्यामि शणिष्यावः शणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशणिष्यते शणिष्येते शणिष्यन्ते
मध्यमशणिष्यसे शणिष्येथे शणिष्यध्वे
उत्तमशणिष्ये शणिष्यावहे शणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशणिता शणितारौ शणितारः
मध्यमशणितासि शणितास्थः शणितास्थ
उत्तमशणितास्मि शणितास्वः शणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाण शेणतुः शेणुः
मध्यमशेणिथ शशण्थ शेणथुः शेण
उत्तमशशाण शशण शेणिव शेणिम


आत्मनेपदेएकद्विबहु
प्रथमशेणे शेणाते शेणिरे
मध्यमशेणिषे शेणाथे शेणिध्वे
उत्तमशेणे शेणिवहे शेणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशण्यात् शण्यास्ताम् शण्यासुः
मध्यमशण्याः शण्यास्तम् शण्यास्त
उत्तमशण्यासम् शण्यास्व शण्यास्म

कृदन्त

क्त
शण्त m. n. शण्ता f.

क्तवतु
शण्तवत् m. n. शण्तवती f.

शतृ
शणत् m. n. शणन्ती f.

शानच्
शणमान m. n. शणमाना f.

शानच् कर्मणि
शण्यमान m. n. शण्यमाना f.

लुडादेश पर
शणिष्यत् m. n. शणिष्यन्ती f.

लुडादेश आत्म
शणिष्यमाण m. n. शणिष्यमाणा f.

तव्य
शणितव्य m. n. शणितव्या f.

यत्
शाण्य m. n. शाण्या f.

अनीयर्
शणनीय m. n. शणनीया f.

लिडादेश पर
शेणिवस् m. n. शेणुषी f.

लिडादेश आत्म
शेणान m. n. शेणाना f.

अव्यय

तुमुन्
शणितुम्

क्त्वा
शण्त्वा

ल्यप्
॰शण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria