Declension table of ?śaṇitavya

Deva

NeuterSingularDualPlural
Nominativeśaṇitavyam śaṇitavye śaṇitavyāni
Vocativeśaṇitavya śaṇitavye śaṇitavyāni
Accusativeśaṇitavyam śaṇitavye śaṇitavyāni
Instrumentalśaṇitavyena śaṇitavyābhyām śaṇitavyaiḥ
Dativeśaṇitavyāya śaṇitavyābhyām śaṇitavyebhyaḥ
Ablativeśaṇitavyāt śaṇitavyābhyām śaṇitavyebhyaḥ
Genitiveśaṇitavyasya śaṇitavyayoḥ śaṇitavyānām
Locativeśaṇitavye śaṇitavyayoḥ śaṇitavyeṣu

Compound śaṇitavya -

Adverb -śaṇitavyam -śaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria