Declension table of ?śeṇuṣī

Deva

FeminineSingularDualPlural
Nominativeśeṇuṣī śeṇuṣyau śeṇuṣyaḥ
Vocativeśeṇuṣi śeṇuṣyau śeṇuṣyaḥ
Accusativeśeṇuṣīm śeṇuṣyau śeṇuṣīḥ
Instrumentalśeṇuṣyā śeṇuṣībhyām śeṇuṣībhiḥ
Dativeśeṇuṣyai śeṇuṣībhyām śeṇuṣībhyaḥ
Ablativeśeṇuṣyāḥ śeṇuṣībhyām śeṇuṣībhyaḥ
Genitiveśeṇuṣyāḥ śeṇuṣyoḥ śeṇuṣīṇām
Locativeśeṇuṣyām śeṇuṣyoḥ śeṇuṣīṣu

Compound śeṇuṣi - śeṇuṣī -

Adverb -śeṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria