Declension table of ?śaṇta

Deva

NeuterSingularDualPlural
Nominativeśaṇtam śaṇte śaṇtāni
Vocativeśaṇta śaṇte śaṇtāni
Accusativeśaṇtam śaṇte śaṇtāni
Instrumentalśaṇtena śaṇtābhyām śaṇtaiḥ
Dativeśaṇtāya śaṇtābhyām śaṇtebhyaḥ
Ablativeśaṇtāt śaṇtābhyām śaṇtebhyaḥ
Genitiveśaṇtasya śaṇtayoḥ śaṇtānām
Locativeśaṇte śaṇtayoḥ śaṇteṣu

Compound śaṇta -

Adverb -śaṇtam -śaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria