Declension table of ?śaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaṇiṣyantī śaṇiṣyantyau śaṇiṣyantyaḥ
Vocativeśaṇiṣyanti śaṇiṣyantyau śaṇiṣyantyaḥ
Accusativeśaṇiṣyantīm śaṇiṣyantyau śaṇiṣyantīḥ
Instrumentalśaṇiṣyantyā śaṇiṣyantībhyām śaṇiṣyantībhiḥ
Dativeśaṇiṣyantyai śaṇiṣyantībhyām śaṇiṣyantībhyaḥ
Ablativeśaṇiṣyantyāḥ śaṇiṣyantībhyām śaṇiṣyantībhyaḥ
Genitiveśaṇiṣyantyāḥ śaṇiṣyantyoḥ śaṇiṣyantīnām
Locativeśaṇiṣyantyām śaṇiṣyantyoḥ śaṇiṣyantīṣu

Compound śaṇiṣyanti - śaṇiṣyantī -

Adverb -śaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria