Declension table of ?śaṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṇiṣyamāṇā śaṇiṣyamāṇe śaṇiṣyamāṇāḥ
Vocativeśaṇiṣyamāṇe śaṇiṣyamāṇe śaṇiṣyamāṇāḥ
Accusativeśaṇiṣyamāṇām śaṇiṣyamāṇe śaṇiṣyamāṇāḥ
Instrumentalśaṇiṣyamāṇayā śaṇiṣyamāṇābhyām śaṇiṣyamāṇābhiḥ
Dativeśaṇiṣyamāṇāyai śaṇiṣyamāṇābhyām śaṇiṣyamāṇābhyaḥ
Ablativeśaṇiṣyamāṇāyāḥ śaṇiṣyamāṇābhyām śaṇiṣyamāṇābhyaḥ
Genitiveśaṇiṣyamāṇāyāḥ śaṇiṣyamāṇayoḥ śaṇiṣyamāṇānām
Locativeśaṇiṣyamāṇāyām śaṇiṣyamāṇayoḥ śaṇiṣyamāṇāsu

Adverb -śaṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria