Declension table of ?śaṇta

Deva

MasculineSingularDualPlural
Nominativeśaṇtaḥ śaṇtau śaṇtāḥ
Vocativeśaṇta śaṇtau śaṇtāḥ
Accusativeśaṇtam śaṇtau śaṇtān
Instrumentalśaṇtena śaṇtābhyām śaṇtaiḥ śaṇtebhiḥ
Dativeśaṇtāya śaṇtābhyām śaṇtebhyaḥ
Ablativeśaṇtāt śaṇtābhyām śaṇtebhyaḥ
Genitiveśaṇtasya śaṇtayoḥ śaṇtānām
Locativeśaṇte śaṇtayoḥ śaṇteṣu

Compound śaṇta -

Adverb -śaṇtam -śaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria