Declension table of ?śaṇyamāna

Deva

MasculineSingularDualPlural
Nominativeśaṇyamānaḥ śaṇyamānau śaṇyamānāḥ
Vocativeśaṇyamāna śaṇyamānau śaṇyamānāḥ
Accusativeśaṇyamānam śaṇyamānau śaṇyamānān
Instrumentalśaṇyamānena śaṇyamānābhyām śaṇyamānaiḥ śaṇyamānebhiḥ
Dativeśaṇyamānāya śaṇyamānābhyām śaṇyamānebhyaḥ
Ablativeśaṇyamānāt śaṇyamānābhyām śaṇyamānebhyaḥ
Genitiveśaṇyamānasya śaṇyamānayoḥ śaṇyamānānām
Locativeśaṇyamāne śaṇyamānayoḥ śaṇyamāneṣu

Compound śaṇyamāna -

Adverb -śaṇyamānam -śaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria