Declension table of ?śeṇivasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṇivān | śeṇivāṃsau | śeṇivāṃsaḥ |
Vocative | śeṇivan | śeṇivāṃsau | śeṇivāṃsaḥ |
Accusative | śeṇivāṃsam | śeṇivāṃsau | śeṇuṣaḥ |
Instrumental | śeṇuṣā | śeṇivadbhyām | śeṇivadbhiḥ |
Dative | śeṇuṣe | śeṇivadbhyām | śeṇivadbhyaḥ |
Ablative | śeṇuṣaḥ | śeṇivadbhyām | śeṇivadbhyaḥ |
Genitive | śeṇuṣaḥ | śeṇuṣoḥ | śeṇuṣām |
Locative | śeṇuṣi | śeṇuṣoḥ | śeṇivatsu |