Declension table of ?śaṇtavatī

Deva

FeminineSingularDualPlural
Nominativeśaṇtavatī śaṇtavatyau śaṇtavatyaḥ
Vocativeśaṇtavati śaṇtavatyau śaṇtavatyaḥ
Accusativeśaṇtavatīm śaṇtavatyau śaṇtavatīḥ
Instrumentalśaṇtavatyā śaṇtavatībhyām śaṇtavatībhiḥ
Dativeśaṇtavatyai śaṇtavatībhyām śaṇtavatībhyaḥ
Ablativeśaṇtavatyāḥ śaṇtavatībhyām śaṇtavatībhyaḥ
Genitiveśaṇtavatyāḥ śaṇtavatyoḥ śaṇtavatīnām
Locativeśaṇtavatyām śaṇtavatyoḥ śaṇtavatīṣu

Compound śaṇtavati - śaṇtavatī -

Adverb -śaṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria