Declension table of ?śāṇya

Deva

MasculineSingularDualPlural
Nominativeśāṇyaḥ śāṇyau śāṇyāḥ
Vocativeśāṇya śāṇyau śāṇyāḥ
Accusativeśāṇyam śāṇyau śāṇyān
Instrumentalśāṇyena śāṇyābhyām śāṇyaiḥ śāṇyebhiḥ
Dativeśāṇyāya śāṇyābhyām śāṇyebhyaḥ
Ablativeśāṇyāt śāṇyābhyām śāṇyebhyaḥ
Genitiveśāṇyasya śāṇyayoḥ śāṇyānām
Locativeśāṇye śāṇyayoḥ śāṇyeṣu

Compound śāṇya -

Adverb -śāṇyam -śāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria