Declension table of ?śaṇanīya

Deva

MasculineSingularDualPlural
Nominativeśaṇanīyaḥ śaṇanīyau śaṇanīyāḥ
Vocativeśaṇanīya śaṇanīyau śaṇanīyāḥ
Accusativeśaṇanīyam śaṇanīyau śaṇanīyān
Instrumentalśaṇanīyena śaṇanīyābhyām śaṇanīyaiḥ śaṇanīyebhiḥ
Dativeśaṇanīyāya śaṇanīyābhyām śaṇanīyebhyaḥ
Ablativeśaṇanīyāt śaṇanīyābhyām śaṇanīyebhyaḥ
Genitiveśaṇanīyasya śaṇanīyayoḥ śaṇanīyānām
Locativeśaṇanīye śaṇanīyayoḥ śaṇanīyeṣu

Compound śaṇanīya -

Adverb -śaṇanīyam -śaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria