Declension table of ?śaṇiṣyat

Deva

NeuterSingularDualPlural
Nominativeśaṇiṣyat śaṇiṣyantī śaṇiṣyatī śaṇiṣyanti
Vocativeśaṇiṣyat śaṇiṣyantī śaṇiṣyatī śaṇiṣyanti
Accusativeśaṇiṣyat śaṇiṣyantī śaṇiṣyatī śaṇiṣyanti
Instrumentalśaṇiṣyatā śaṇiṣyadbhyām śaṇiṣyadbhiḥ
Dativeśaṇiṣyate śaṇiṣyadbhyām śaṇiṣyadbhyaḥ
Ablativeśaṇiṣyataḥ śaṇiṣyadbhyām śaṇiṣyadbhyaḥ
Genitiveśaṇiṣyataḥ śaṇiṣyatoḥ śaṇiṣyatām
Locativeśaṇiṣyati śaṇiṣyatoḥ śaṇiṣyatsu

Adverb -śaṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria