Conjugation tables of ?vraṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvraṇāmi vraṇāvaḥ vraṇāmaḥ
Secondvraṇasi vraṇathaḥ vraṇatha
Thirdvraṇati vraṇataḥ vraṇanti


MiddleSingularDualPlural
Firstvraṇe vraṇāvahe vraṇāmahe
Secondvraṇase vraṇethe vraṇadhve
Thirdvraṇate vraṇete vraṇante


PassiveSingularDualPlural
Firstvraṇye vraṇyāvahe vraṇyāmahe
Secondvraṇyase vraṇyethe vraṇyadhve
Thirdvraṇyate vraṇyete vraṇyante


Imperfect

ActiveSingularDualPlural
Firstavraṇam avraṇāva avraṇāma
Secondavraṇaḥ avraṇatam avraṇata
Thirdavraṇat avraṇatām avraṇan


MiddleSingularDualPlural
Firstavraṇe avraṇāvahi avraṇāmahi
Secondavraṇathāḥ avraṇethām avraṇadhvam
Thirdavraṇata avraṇetām avraṇanta


PassiveSingularDualPlural
Firstavraṇye avraṇyāvahi avraṇyāmahi
Secondavraṇyathāḥ avraṇyethām avraṇyadhvam
Thirdavraṇyata avraṇyetām avraṇyanta


Optative

ActiveSingularDualPlural
Firstvraṇeyam vraṇeva vraṇema
Secondvraṇeḥ vraṇetam vraṇeta
Thirdvraṇet vraṇetām vraṇeyuḥ


MiddleSingularDualPlural
Firstvraṇeya vraṇevahi vraṇemahi
Secondvraṇethāḥ vraṇeyāthām vraṇedhvam
Thirdvraṇeta vraṇeyātām vraṇeran


PassiveSingularDualPlural
Firstvraṇyeya vraṇyevahi vraṇyemahi
Secondvraṇyethāḥ vraṇyeyāthām vraṇyedhvam
Thirdvraṇyeta vraṇyeyātām vraṇyeran


Imperative

ActiveSingularDualPlural
Firstvraṇāni vraṇāva vraṇāma
Secondvraṇa vraṇatam vraṇata
Thirdvraṇatu vraṇatām vraṇantu


MiddleSingularDualPlural
Firstvraṇai vraṇāvahai vraṇāmahai
Secondvraṇasva vraṇethām vraṇadhvam
Thirdvraṇatām vraṇetām vraṇantām


PassiveSingularDualPlural
Firstvraṇyai vraṇyāvahai vraṇyāmahai
Secondvraṇyasva vraṇyethām vraṇyadhvam
Thirdvraṇyatām vraṇyetām vraṇyantām


Future

ActiveSingularDualPlural
Firstvraṇiṣyāmi vraṇiṣyāvaḥ vraṇiṣyāmaḥ
Secondvraṇiṣyasi vraṇiṣyathaḥ vraṇiṣyatha
Thirdvraṇiṣyati vraṇiṣyataḥ vraṇiṣyanti


MiddleSingularDualPlural
Firstvraṇiṣye vraṇiṣyāvahe vraṇiṣyāmahe
Secondvraṇiṣyase vraṇiṣyethe vraṇiṣyadhve
Thirdvraṇiṣyate vraṇiṣyete vraṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvraṇitāsmi vraṇitāsvaḥ vraṇitāsmaḥ
Secondvraṇitāsi vraṇitāsthaḥ vraṇitāstha
Thirdvraṇitā vraṇitārau vraṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavrāṇa vavraṇa vreṇiva vreṇima
Secondvreṇitha vavraṇtha vreṇathuḥ vreṇa
Thirdvavrāṇa vreṇatuḥ vreṇuḥ


MiddleSingularDualPlural
Firstvreṇe vreṇivahe vreṇimahe
Secondvreṇiṣe vreṇāthe vreṇidhve
Thirdvreṇe vreṇāte vreṇire


Benedictive

ActiveSingularDualPlural
Firstvraṇyāsam vraṇyāsva vraṇyāsma
Secondvraṇyāḥ vraṇyāstam vraṇyāsta
Thirdvraṇyāt vraṇyāstām vraṇyāsuḥ

Participles

Past Passive Participle
vraṇita m. n. vraṇitā f.

Past Active Participle
vraṇitavat m. n. vraṇitavatī f.

Present Active Participle
vraṇat m. n. vraṇantī f.

Present Middle Participle
vraṇamāna m. n. vraṇamānā f.

Present Passive Participle
vraṇyamāna m. n. vraṇyamānā f.

Future Active Participle
vraṇiṣyat m. n. vraṇiṣyantī f.

Future Middle Participle
vraṇiṣyamāṇa m. n. vraṇiṣyamāṇā f.

Future Passive Participle
vraṇitavya m. n. vraṇitavyā f.

Future Passive Participle
vrāṇya m. n. vrāṇyā f.

Future Passive Participle
vraṇanīya m. n. vraṇanīyā f.

Perfect Active Participle
vreṇivas m. n. vreṇuṣī f.

Perfect Middle Participle
vreṇāna m. n. vreṇānā f.

Indeclinable forms

Infinitive
vraṇitum

Absolutive
vraṇitvā

Absolutive
-vraṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria