Declension table of ?vraṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevraṇiṣyamāṇaḥ vraṇiṣyamāṇau vraṇiṣyamāṇāḥ
Vocativevraṇiṣyamāṇa vraṇiṣyamāṇau vraṇiṣyamāṇāḥ
Accusativevraṇiṣyamāṇam vraṇiṣyamāṇau vraṇiṣyamāṇān
Instrumentalvraṇiṣyamāṇena vraṇiṣyamāṇābhyām vraṇiṣyamāṇaiḥ vraṇiṣyamāṇebhiḥ
Dativevraṇiṣyamāṇāya vraṇiṣyamāṇābhyām vraṇiṣyamāṇebhyaḥ
Ablativevraṇiṣyamāṇāt vraṇiṣyamāṇābhyām vraṇiṣyamāṇebhyaḥ
Genitivevraṇiṣyamāṇasya vraṇiṣyamāṇayoḥ vraṇiṣyamāṇānām
Locativevraṇiṣyamāṇe vraṇiṣyamāṇayoḥ vraṇiṣyamāṇeṣu

Compound vraṇiṣyamāṇa -

Adverb -vraṇiṣyamāṇam -vraṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria