Declension table of ?vrāṇya

Deva

MasculineSingularDualPlural
Nominativevrāṇyaḥ vrāṇyau vrāṇyāḥ
Vocativevrāṇya vrāṇyau vrāṇyāḥ
Accusativevrāṇyam vrāṇyau vrāṇyān
Instrumentalvrāṇyena vrāṇyābhyām vrāṇyaiḥ vrāṇyebhiḥ
Dativevrāṇyāya vrāṇyābhyām vrāṇyebhyaḥ
Ablativevrāṇyāt vrāṇyābhyām vrāṇyebhyaḥ
Genitivevrāṇyasya vrāṇyayoḥ vrāṇyānām
Locativevrāṇye vrāṇyayoḥ vrāṇyeṣu

Compound vrāṇya -

Adverb -vrāṇyam -vrāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria