Declension table of ?vraṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevraṇiṣyamāṇam vraṇiṣyamāṇe vraṇiṣyamāṇāni
Vocativevraṇiṣyamāṇa vraṇiṣyamāṇe vraṇiṣyamāṇāni
Accusativevraṇiṣyamāṇam vraṇiṣyamāṇe vraṇiṣyamāṇāni
Instrumentalvraṇiṣyamāṇena vraṇiṣyamāṇābhyām vraṇiṣyamāṇaiḥ
Dativevraṇiṣyamāṇāya vraṇiṣyamāṇābhyām vraṇiṣyamāṇebhyaḥ
Ablativevraṇiṣyamāṇāt vraṇiṣyamāṇābhyām vraṇiṣyamāṇebhyaḥ
Genitivevraṇiṣyamāṇasya vraṇiṣyamāṇayoḥ vraṇiṣyamāṇānām
Locativevraṇiṣyamāṇe vraṇiṣyamāṇayoḥ vraṇiṣyamāṇeṣu

Compound vraṇiṣyamāṇa -

Adverb -vraṇiṣyamāṇam -vraṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria