Declension table of ?vraṇitavat

Deva

MasculineSingularDualPlural
Nominativevraṇitavān vraṇitavantau vraṇitavantaḥ
Vocativevraṇitavan vraṇitavantau vraṇitavantaḥ
Accusativevraṇitavantam vraṇitavantau vraṇitavataḥ
Instrumentalvraṇitavatā vraṇitavadbhyām vraṇitavadbhiḥ
Dativevraṇitavate vraṇitavadbhyām vraṇitavadbhyaḥ
Ablativevraṇitavataḥ vraṇitavadbhyām vraṇitavadbhyaḥ
Genitivevraṇitavataḥ vraṇitavatoḥ vraṇitavatām
Locativevraṇitavati vraṇitavatoḥ vraṇitavatsu

Compound vraṇitavat -

Adverb -vraṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria