Declension table of ?vraṇiṣyat

Deva

NeuterSingularDualPlural
Nominativevraṇiṣyat vraṇiṣyantī vraṇiṣyatī vraṇiṣyanti
Vocativevraṇiṣyat vraṇiṣyantī vraṇiṣyatī vraṇiṣyanti
Accusativevraṇiṣyat vraṇiṣyantī vraṇiṣyatī vraṇiṣyanti
Instrumentalvraṇiṣyatā vraṇiṣyadbhyām vraṇiṣyadbhiḥ
Dativevraṇiṣyate vraṇiṣyadbhyām vraṇiṣyadbhyaḥ
Ablativevraṇiṣyataḥ vraṇiṣyadbhyām vraṇiṣyadbhyaḥ
Genitivevraṇiṣyataḥ vraṇiṣyatoḥ vraṇiṣyatām
Locativevraṇiṣyati vraṇiṣyatoḥ vraṇiṣyatsu

Adverb -vraṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria