तिङन्तावली ?व्रण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्रणति व्रणतः व्रणन्ति
मध्यमव्रणसि व्रणथः व्रणथ
उत्तमव्रणामि व्रणावः व्रणामः


आत्मनेपदेएकद्विबहु
प्रथमव्रणते व्रणेते व्रणन्ते
मध्यमव्रणसे व्रणेथे व्रणध्वे
उत्तमव्रणे व्रणावहे व्रणामहे


कर्मणिएकद्विबहु
प्रथमव्रण्यते व्रण्येते व्रण्यन्ते
मध्यमव्रण्यसे व्रण्येथे व्रण्यध्वे
उत्तमव्रण्ये व्रण्यावहे व्रण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्रणत् अव्रणताम् अव्रणन्
मध्यमअव्रणः अव्रणतम् अव्रणत
उत्तमअव्रणम् अव्रणाव अव्रणाम


आत्मनेपदेएकद्विबहु
प्रथमअव्रणत अव्रणेताम् अव्रणन्त
मध्यमअव्रणथाः अव्रणेथाम् अव्रणध्वम्
उत्तमअव्रणे अव्रणावहि अव्रणामहि


कर्मणिएकद्विबहु
प्रथमअव्रण्यत अव्रण्येताम् अव्रण्यन्त
मध्यमअव्रण्यथाः अव्रण्येथाम् अव्रण्यध्वम्
उत्तमअव्रण्ये अव्रण्यावहि अव्रण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रणेत् व्रणेताम् व्रणेयुः
मध्यमव्रणेः व्रणेतम् व्रणेत
उत्तमव्रणेयम् व्रणेव व्रणेम


आत्मनेपदेएकद्विबहु
प्रथमव्रणेत व्रणेयाताम् व्रणेरन्
मध्यमव्रणेथाः व्रणेयाथाम् व्रणेध्वम्
उत्तमव्रणेय व्रणेवहि व्रणेमहि


कर्मणिएकद्विबहु
प्रथमव्रण्येत व्रण्येयाताम् व्रण्येरन्
मध्यमव्रण्येथाः व्रण्येयाथाम् व्रण्येध्वम्
उत्तमव्रण्येय व्रण्येवहि व्रण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्रणतु व्रणताम् व्रणन्तु
मध्यमव्रण व्रणतम् व्रणत
उत्तमव्रणानि व्रणाव व्रणाम


आत्मनेपदेएकद्विबहु
प्रथमव्रणताम् व्रणेताम् व्रणन्ताम्
मध्यमव्रणस्व व्रणेथाम् व्रणध्वम्
उत्तमव्रणै व्रणावहै व्रणामहै


कर्मणिएकद्विबहु
प्रथमव्रण्यताम् व्रण्येताम् व्रण्यन्ताम्
मध्यमव्रण्यस्व व्रण्येथाम् व्रण्यध्वम्
उत्तमव्रण्यै व्रण्यावहै व्रण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रणिष्यति व्रणिष्यतः व्रणिष्यन्ति
मध्यमव्रणिष्यसि व्रणिष्यथः व्रणिष्यथ
उत्तमव्रणिष्यामि व्रणिष्यावः व्रणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्रणिष्यते व्रणिष्येते व्रणिष्यन्ते
मध्यमव्रणिष्यसे व्रणिष्येथे व्रणिष्यध्वे
उत्तमव्रणिष्ये व्रणिष्यावहे व्रणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रणिता व्रणितारौ व्रणितारः
मध्यमव्रणितासि व्रणितास्थः व्रणितास्थ
उत्तमव्रणितास्मि व्रणितास्वः व्रणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमवव्राण व्रेणतुः व्रेणुः
मध्यमव्रेणिथ वव्रण्थ व्रेणथुः व्रेण
उत्तमवव्राण वव्रण व्रेणिव व्रेणिम


आत्मनेपदेएकद्विबहु
प्रथमव्रेणे व्रेणाते व्रेणिरे
मध्यमव्रेणिषे व्रेणाथे व्रेणिध्वे
उत्तमव्रेणे व्रेणिवहे व्रेणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रण्यात् व्रण्यास्ताम् व्रण्यासुः
मध्यमव्रण्याः व्रण्यास्तम् व्रण्यास्त
उत्तमव्रण्यासम् व्रण्यास्व व्रण्यास्म

कृदन्त

क्त
व्रणित m. n. व्रणिता f.

क्तवतु
व्रणितवत् m. n. व्रणितवती f.

शतृ
व्रणत् m. n. व्रणन्ती f.

शानच्
व्रणमान m. n. व्रणमाना f.

शानच् कर्मणि
व्रण्यमान m. n. व्रण्यमाना f.

लुडादेश पर
व्रणिष्यत् m. n. व्रणिष्यन्ती f.

लुडादेश आत्म
व्रणिष्यमाण m. n. व्रणिष्यमाणा f.

तव्य
व्रणितव्य m. n. व्रणितव्या f.

यत्
व्राण्य m. n. व्राण्या f.

अनीयर्
व्रणनीय m. n. व्रणनीया f.

लिडादेश पर
व्रेणिवस् m. n. व्रेणुषी f.

लिडादेश आत्म
व्रेणान m. n. व्रेणाना f.

अव्यय

तुमुन्
व्रणितुम्

क्त्वा
व्रणित्वा

ल्यप्
॰व्रण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria